A 587-4 Paribhāṣenduśekhara

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 587/4
Title: Paribhāṣenduśekhara
Dimensions: 25 x 10 cm x 97 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/6188
Remarks: w kroḍapattra?; A 1186/11


Reel No. A 587-4

Inventory No.: 49791

Reel No.: A 0587/04

Title Paribhāṣenduśekhara and commentary

Author Nāgeśa Bhaṭṭa

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Materialpaper

State incomplete

Folios 100

Foliation folio numbers are written in some folios

King

Place of Deposit NAK

Accession No. 5/6188

Manuscript Features

The MS is a collection of scattered folios of different MSS of the Paribhāṣenduśekhara and its commentary.

On exp. 2 is written Paribhāṣenduśekharasya kroḍapatrāṇi.

Excerpts

Beginning

vayaveke dharmāḥ santīti tān darśayituṃ varṇagrahaṇe iti | varṇamātravṛttidharmagrahaṇe ity arthaḥ adupadeśa iti upadiśyate iti upadeśas tataḥ karmadhārayaḥ prāṃcas tu adupadeśa ity asyopadeśe yo ʼdanta ity arthaḥ (exp. 2, 1–4)

End

kiñ ca nalopavidhāyake sūtre nalopo ʼtiṅ iti gurūbhūtatvābhiyuktebhyo na prāmāṇyasūcanāt | kiñ ca tiṅnirūpitaṃ yasya padatvaṃ tasya nalopa ity arthakalpanam ayuktam | nirmūlatvād atiṅa iti paryyudāsāpatteḥ tiṅantabhinnatiṅantasadṛśasya nalopa ity arthe rājāsakhetyādau nalopānām āpatteḥ tiṅantasādṛśyābhāvāt || dṛśyamūlapratyabhijñāmānādau bhramamātram | bhvādisūtre kriyāvācī (exp. 101, 3–5)

Colophon

Microfilm Details

Reel No.:A 0587/04

Date of Filming 28-05-1973

Exposures 102

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 09-02-2010

Bibliography