A 587-4 Paribhāṣenduśekhara
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 587/4
Title: Paribhāṣenduśekhara
Dimensions: 25 x 10 cm x 97 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/6188
Remarks: w kroḍapattra?; A 1186/11
Reel No. A 587-4
Inventory No.: 49791
Reel No.: A 0587/04
Title Paribhāṣenduśekhara and commentary
Author Nāgeśa Bhaṭṭa
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Materialpaper
State incomplete
Folios 100
Foliation folio numbers are written in some folios
King
Place of Deposit NAK
Accession No. 5/6188
Manuscript Features
The MS is a collection of scattered folios of different MSS of the Paribhāṣenduśekhara and its commentary.
On exp. 2 is written Paribhāṣenduśekharasya kroḍapatrāṇi.
Excerpts
Beginning
vayaveke dharmāḥ santīti tān darśayituṃ varṇagrahaṇe iti | varṇamātravṛttidharmagrahaṇe ity arthaḥ adupadeśa iti upadiśyate iti upadeśas tataḥ karmadhārayaḥ prāṃcas tu adupadeśa ity asyopadeśe yo ʼdanta ity arthaḥ (exp. 2, 1–4)
End
kiñ ca nalopavidhāyake sūtre nalopo ʼtiṅ iti gurūbhūtatvābhiyuktebhyo na prāmāṇyasūcanāt | kiñ ca tiṅnirūpitaṃ yasya padatvaṃ tasya nalopa ity arthakalpanam ayuktam | nirmūlatvād atiṅa iti paryyudāsāpatteḥ tiṅantabhinnatiṅantasadṛśasya nalopa ity arthe rājāsakhetyādau nalopānām āpatteḥ tiṅantasādṛśyābhāvāt || dṛśyamūlapratyabhijñāmānādau bhramamātram | bhvādisūtre kriyāvācī (exp. 101, 3–5)
Colophon
Microfilm Details
Reel No.:A 0587/04
Date of Filming 28-05-1973
Exposures 102
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 09-02-2010
Bibliography